Original

रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कंचन योधयामि ।यस्यास्ति शक्तिर्व्यवसाय युक्ता ददातुं मे क्षिप्रमिहाद्य युद्धम् ॥ ४४ ॥

Segmented

रथे स्थितो ऽहम् शर-चाप-पाणिः न प्राकृतम् कंचन योधयामि

Analysis

Word Lemma Parse
रथे रथ pos=n,g=m,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
pos=i
प्राकृतम् प्राकृत pos=a,g=m,c=2,n=s
कंचन कश्चन pos=n,g=m,c=2,n=s
योधयामि योधय् pos=v,p=1,n=s,l=lat