Original

स राषसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कंचित् ।उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे ॥ ४३ ॥

Segmented

उपेत्य रामम् स धनुः-कलापी स गर्वितम् वाक्यम् इदम् बभाषे

Analysis

Word Lemma Parse
उपेत्य उपे pos=vi
रामम् राम pos=n,g=m,c=2,n=s
pos=i
धनुः धनुस् pos=n,comp=y
कलापी कलापिन् pos=a,g=m,c=1,n=s
pos=i
गर्वितम् गर्वित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit