Original

तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः ।मृगयूथमिव क्रुद्धो हरिर्यौवनमास्थितः ॥ ४२ ॥

Segmented

तत् सैन्यम् हरि-वीराणाम् त्रासयामास राक्षसः मृग-यूथम् इव क्रुद्धो हरिः यौवनम् आस्थितः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
हरि हरि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
त्रासयामास त्रासय् pos=v,p=3,n=s,l=lit
राक्षसः राक्षस pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
यूथम् यूथ pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
हरिः हरि pos=n,g=m,c=1,n=s
यौवनम् यौवन pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part