Original

स भास्करसहस्रस्य संघातमिव भास्वरम् ।रथमास्थाय शक्रारिरभिदुद्राव वानरान् ॥ ४ ॥

Segmented

स भास्कर-सहस्रस्य संघातम् इव भास्वरम् रथम् आस्थाय शक्र-अरिः अभिदुद्राव वानरान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भास्कर भास्कर pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
संघातम् संघात pos=n,g=m,c=2,n=s
इव इव pos=i
भास्वरम् भास्वर pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
शक्र शक्र pos=n,comp=y
अरिः अरि pos=n,g=m,c=1,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वानरान् वानर pos=n,g=m,c=2,n=p