Original

कुमुदो द्विविदो मैन्दो नीलः शरभ एव च ।पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन् ॥ ३८ ॥

Segmented

कुमुदो द्विविदो मैन्दो नीलः शरभ एव च पादपैः गिरि-शृङ्गैः च युगपत् समभिद्रवन्

Analysis

Word Lemma Parse
कुमुदो कुमुद pos=n,g=m,c=1,n=s
द्विविदो द्विविद pos=n,g=m,c=1,n=s
मैन्दो मैन्द pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
शरभ शरभ pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
पादपैः पादप pos=n,g=m,c=3,n=p
गिरि गिरि pos=n,comp=y
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
pos=i
युगपत् युगपद् pos=i
समभिद्रवन् समभिद्रु pos=v,p=3,n=p,l=lan