Original

तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् ।अभिपेतुर्महात्मानो ये प्रधानाः प्लवंगमाः ॥ ३७ ॥

Segmented

तम् भीम-वपुषम् दृष्ट्वा रथ-स्थम् रथिनाम् वरम् अभिपेतुः महात्मानो ये प्रधानाः प्लवंगमाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
वपुषम् वपुस् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
प्रधानाः प्रधान pos=a,g=m,c=1,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p