Original

वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः ।पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा ॥ ३३ ॥

Segmented

वज्रम् विष्टम्भितम् येन बाणैः इन्द्रस्य धीमतः पाशः सलिलराजस्य युद्धे प्रतिहतः तथा

Analysis

Word Lemma Parse
वज्रम् वज्र pos=n,g=n,c=1,n=s
विष्टम्भितम् विष्टम्भय् pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
पाशः पाश pos=n,g=m,c=1,n=s
सलिलराजस्य सलिलराज pos=n,g=m,c=6,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रतिहतः प्रतिहन् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i