Original

सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा ।एतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्करः ॥ ३१ ॥

Segmented

सुर-असुरैः अवध्य-त्वम् दत्तम् अस्मै स्वयम्भुवा एतत् च कवचम् दिव्यम् रथः च एष अर्क-भास्करः

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
अवध्य अवध्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
अस्मै इदम् pos=n,g=m,c=4,n=s
स्वयम्भुवा स्वयम्भु pos=n,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
कवचम् कवच pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
अर्क अर्क pos=n,comp=y
भास्करः भास्कर pos=a,g=m,c=1,n=s