Original

चुकोप च महातेजा ब्रह्मदत्तवरो युधि ।अतिकायोऽद्रिसंकाशो देवदानवदर्पहा ॥ ३ ॥

Segmented

चुकोप च महा-तेजाः ब्रह्म-दत्त-वरः युधि अतिकायो अद्रि-संकाशः देव-दानव-दर्प-हा

Analysis

Word Lemma Parse
चुकोप कुप् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
दत्त दा pos=va,comp=y,f=part
वरः वर pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
अतिकायो अतिकाय pos=n,g=m,c=1,n=s
अद्रि अद्रि pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
दर्प दर्प pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s