Original

यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया ।तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥ २९ ॥

Segmented

यस्य बाहुम् समाश्रित्य लङ्का भवति निर्भया तनयम् धान्यमालिन्या अतिकायम् इमम् विदुः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
लङ्का लङ्का pos=n,g=f,c=1,n=s
भवति भवत् pos=a,g=m,c=7,n=s
निर्भया निर्भय pos=a,g=f,c=1,n=s
तनयम् तनय pos=n,g=m,c=2,n=s
धान्यमालिन्या धान्यमालिनी pos=n,g=f,c=6,n=s
अतिकायम् अतिकाय pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit