Original

अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे ।भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः ॥ २८ ॥

Segmented

अश्व-पृष्ठे रथे नागे खड्गे धनुषि कर्षणे भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः

Analysis

Word Lemma Parse
अश्व अश्व pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
नागे नाग pos=n,g=m,c=7,n=s
खड्गे खड्ग pos=n,g=m,c=7,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
कर्षणे कर्षण pos=n,g=n,c=7,n=s
भेदे भेद pos=n,g=m,c=7,n=s
सान्त्वे सान्त्व pos=n,g=n,c=7,n=s
pos=i
दाने दान pos=n,g=n,c=7,n=s
pos=i
नये नय pos=n,g=m,c=7,n=s
मन्त्रे मन्त्र pos=n,g=m,c=7,n=s
pos=i
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part