Original

तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणे ।वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः ॥ २७ ॥

Segmented

तस्य आसीत् वीर्यवान् पुत्रो रावण-प्रतिमः रणे वृद्ध-सेवी श्रुत-धरः सर्व-अस्त्र-विदुषाम् वरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
वृद्ध वृद्ध pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
श्रुत श्रुत pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s