Original

दशग्रीवो महातेजा राजा वैश्रवणानुजः ।भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ॥ २६ ॥

Segmented

दशग्रीवो महा-तेजाः राजा वैश्रवणानुजः भीम-कर्मा महा-उत्साहः रावणो राक्षस-अधिपः

Analysis

Word Lemma Parse
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वैश्रवणानुजः वैश्रवणानुज pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
उत्साहः उत्साह pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s