Original

आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् ।यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥ २४ ॥

Segmented

आचक्ष्व मे महा-बाहो त्वम् एनम् राक्षस-उत्तमम् यम् दृष्ट्वा वानराः सर्वे भय-आर्ताः विद्रुता दिशः

Analysis

Word Lemma Parse
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वानराः वानर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
विद्रुता विद्रु pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p