Original

कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम् ।पुनर्वस्वन्तरगतं पूर्णबिम्बमिवैन्दवम् ॥ २३ ॥

Segmented

कुण्डलाभ्याम् तु यस्य एतत् भाति वक्त्रम् शुभ-ईक्षणम् पुनर्वसु-अन्तर-गतम् पूर्ण-बिम्बम् इव ऐन्दवम्

Analysis

Word Lemma Parse
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
तु तु pos=i
यस्य यद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
शुभ शुभ pos=a,comp=y
ईक्षणम् ईक्षण pos=n,g=n,c=1,n=s
पुनर्वसु पुनर्वसु pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
पूर्ण पूर्ण pos=a,comp=y
बिम्बम् बिम्ब pos=n,g=n,c=1,n=s
इव इव pos=i
ऐन्दवम् ऐन्दव pos=n,g=n,c=1,n=s