Original

काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते ।शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः ॥ २२ ॥

Segmented

काञ्चन-अङ्गद-नद्धाभ्याम् भुजाभ्याम् एष शोभते शृङ्गाभ्याम् इव तुङ्गाभ्याम् हिमवान् पर्वत-उत्तमः

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
नद्धाभ्याम् नह् pos=va,g=m,c=3,n=d,f=part
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
एष एतद् pos=n,g=m,c=1,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat
शृङ्गाभ्याम् शृङ्ग pos=n,g=n,c=3,n=d
इव इव pos=i
तुङ्गाभ्याम् तुङ्ग pos=a,g=n,c=3,n=d
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s