Original

रक्तकण्ठगुणो धीरो महापर्वतसंनिभः ।कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥ २१ ॥

Segmented

रक्त-कण्ठ-गुणः धीरो महा-पर्वत-संनिभः कालः काल-महा-वक्त्रः मेघ-स्थः इव भास्करः

Analysis

Word Lemma Parse
रक्त रक्त pos=a,comp=y
कण्ठ कण्ठ pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
धीरो धीर pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
पर्वत पर्वत pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
कालः काल pos=a,g=m,c=1,n=s
काल काल pos=a,comp=y
महा महत् pos=a,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s