Original

द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ ।चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ ॥ २० ॥

Segmented

द्वौ च खड्गौ रथ-गतौ पार्श्व-स्थौ पार्श्व-शोभिनः चतुः-हस्त-त्सरु-चितौ व्यक्त-हस्त-दश-आयतौ

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
pos=i
खड्गौ खड्ग pos=n,g=m,c=1,n=d
रथ रथ pos=n,comp=y
गतौ गम् pos=va,g=m,c=1,n=d,f=part
पार्श्व पार्श्व pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=1,n=d
पार्श्व पार्श्व pos=n,comp=y
शोभिनः शोभिन् pos=a,g=m,c=1,n=d
चतुः चतुर् pos=n,comp=y
हस्त हस्त pos=n,comp=y
त्सरु त्सरु pos=n,comp=y
चितौ चि pos=va,g=m,c=1,n=d,f=part
व्यक्त व्यक्त pos=a,comp=y
हस्त हस्त pos=n,comp=y
दश दशन् pos=n,comp=y
आयतौ आयम् pos=va,g=m,c=1,n=d,f=part