Original

सध्वजः सपताकश्च सानुकर्षो महारथः ।चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः ॥ १८ ॥

Segmented

स ध्वजः स पताकः च स अनुकर्षः महा-रथः चतुः-सादि-समायुक्तः मेघ-स्तनित-निस्वनः

Analysis

Word Lemma Parse
pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s
pos=i
पताकः पताका pos=n,g=m,c=1,n=s
pos=i
pos=i
अनुकर्षः अनुकर्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
सादि सादिन् pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
मेघ मेघ pos=n,comp=y
स्तनित स्तनित pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s