Original

त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम् ।शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ॥ १७ ॥

Segmented

त्रिणतम् मेघ-निर्ह्रादम् हेम-पृष्ठम् अलंकृतम् शतक्रतु-धनुः-प्रख्यम् धनुः च अस्य विराजते

Analysis

Word Lemma Parse
त्रिणतम् त्रिणत pos=a,g=n,c=1,n=s
मेघ मेघ pos=n,comp=y
निर्ह्रादम् निर्ह्राद pos=n,g=n,c=1,n=s
हेम हेमन् pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=1,n=s
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part
शतक्रतु शतक्रतु pos=n,comp=y
धनुः धनुस् pos=n,comp=y
प्रख्यम् प्रख्य pos=a,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विराजते विराज् pos=v,p=3,n=s,l=lat