Original

ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते ।सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन् ॥ १६ ॥

Segmented

ध्वज-शृङ्ग-प्रतिष्ठेन राहुणा अभिविराजते सूर्य-रश्मि-प्रभा बाणैः दिशो दश विराजयन्

Analysis

Word Lemma Parse
ध्वज ध्वज pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
प्रतिष्ठेन प्रतिष्ठ pos=a,g=m,c=3,n=s
राहुणा राहु pos=n,g=m,c=3,n=s
अभिविराजते अभिविराज् pos=v,p=3,n=s,l=lat
सूर्य सूर्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
विराजयन् विराजय् pos=va,g=m,c=1,n=s,f=part