Original

क एष रक्षः शार्दूलो रणभूमिं विराजयन् ।अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ॥ १५ ॥

Segmented

क एष रक्षः-शार्दूलः रण-भूमिम् विराजयन् अभ्येति रथिनाम् श्रेष्ठो रथेन आदित्य-तेजसा

Analysis

Word Lemma Parse
pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
विराजयन् विराजय् pos=va,g=m,c=1,n=s,f=part
अभ्येति अभी pos=v,p=3,n=s,l=lat
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s