Original

कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते ।आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥ १३ ॥

Segmented

काल-जिह्वा-प्रकाशाभिः य एषो ऽभिविराजते आवृतो रथशक्तीभिः विद्युद्भिः इव

Analysis

Word Lemma Parse
काल काल pos=a,comp=y
जिह्वा जिह्वा pos=n,comp=y
प्रकाशाभिः प्रकाश pos=n,g=f,c=3,n=p
यद् pos=n,g=m,c=1,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽभिविराजते अभिविराज् pos=v,p=3,n=s,l=lat
आवृतो आवृ pos=va,g=m,c=1,n=s,f=part
रथशक्तीभिः विद्युत् pos=n,g=,c=3,n=p
विद्युद्भिः इव pos=i
इव तोयद pos=n,g=m,c=1,n=s