Original

य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः ।अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥ १२ ॥

Segmented

य एष निशितैः शूलैः सु तीक्ष्णैः प्रास-तोमरैः अर्चिष्मद्भिः वृतो भाति भूतैः इव महेश्वरः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शूलैः शूल pos=n,g=m,c=3,n=p
सु सु pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
प्रास प्रास pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
अर्चिष्मद्भिः अर्चिष्मत् pos=a,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
भाति भा pos=v,p=3,n=s,l=lat
भूतैः भूत pos=n,g=n,c=3,n=p
इव इव pos=i
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s