Original

कोऽसौ पर्वतसंकाशो धनुष्मान्हरिलोचनः ।युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥ ११ ॥

Segmented

को ऽसौ पर्वत-संकाशः धनुष्मान् हरि-लोचनः युक्ते हय-सहस्रेण विशाले स्यन्दने स्थितः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
धनुष्मान् धनुष्मत् pos=a,g=m,c=1,n=s
हरि हरि pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
युक्ते युज् pos=va,g=n,c=7,n=s,f=part
हय हय pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
विशाले विशाल pos=a,g=n,c=7,n=s
स्यन्दने स्यन्दन pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part