Original

प्रहर्षयुक्ता बहवस्तु वानरा प्रबुद्धपद्मप्रतिमाननास्तदा ।अपूजयँल्लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ १०६ ॥

Segmented

प्रहर्ष-युक्ताः बहवः तु वानराः प्रबुद्ध-पद्म-प्रतिम-आननाः तदा

Analysis

Word Lemma Parse
प्रहर्ष प्रहर्ष pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
बहवः बहु pos=a,g=m,c=1,n=p
तु तु pos=i
वानराः वानर pos=n,g=m,c=1,n=p
प्रबुद्ध प्रबुध् pos=va,comp=y,f=part
पद्म पद्म pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
तदा तदा pos=i