Original

तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम् ।पपात सहसा भूमौ शृङ्गं हिमवतो यथा ॥ १०५ ॥

Segmented

तत् शिरः स शिरस्त्राणम् लक्ष्मण-इषु-प्रपीडितम् पपात सहसा भूमौ शृङ्गम् हिमवतो यथा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
pos=i
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
इषु इषु pos=n,comp=y
प्रपीडितम् प्रपीडय् pos=va,g=n,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
हिमवतो हिमवन्त् pos=n,g=m,c=6,n=s
यथा यथा pos=i