Original

तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः ।प्रसह्य तस्यैव किरीटजुष्टं तदातिकायस्य शिरो जहार ॥ १०४ ॥

Segmented

तानि आयुधानि अद्भुत-विग्रहानि मोघानि कृत्वा स शरो अग्नि-दीप्तः प्रसह्य तस्य एव किरीट-जुष्टम् तदा अतिकायस्य शिरो जहार

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
आयुधानि आयुध pos=n,g=n,c=2,n=p
अद्भुत अद्भुत pos=a,comp=y
विग्रहानि विग्रह pos=n,g=n,c=2,n=p
मोघानि मोघ pos=a,g=n,c=2,n=p
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
शरो शर pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
प्रसह्य प्रसह् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
किरीट किरीट pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
अतिकायस्य अतिकाय pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit