Original

तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम् ।जघान शक्त्यृष्टिगदाकुठारैः शूलैर्हलैश्चाप्यविपन्नचेष्टः ॥ १०३ ॥

Segmented

तम् आगतम् प्रेक्ष्य तदा अतिकायः बाणम् प्रदीप्त-अन्तक-काल-कल्पम् जघान शक्ति-ऋष्टि-गदा-कुठारैः शूलैः हलैः च अपि अविपन्न-चेष्टः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
तदा तदा pos=i
अतिकायः अतिकाय pos=n,g=m,c=1,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
अन्तक अन्तक pos=n,comp=y
काल काल pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
गदा गदा pos=n,comp=y
कुठारैः कुठार pos=n,g=m,c=3,n=p
शूलैः शूल pos=n,g=m,c=3,n=p
हलैः हल pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अविपन्न अविपन्न pos=a,comp=y
चेष्टः चेष्टा pos=n,g=m,c=1,n=s