Original

तं प्रेक्षमाणः सहसातिकायो जघान बाणैर्निशितैरनेकैः ।स सायकस्तस्य सुपर्णवेगस्तदातिवेगेन जगाम पार्श्वम् ॥ १०२ ॥

Segmented

तम् प्रेक्षमाणः सहसा अतिकायः जघान बाणैः निशितैः अनेकैः स सायकः तस्य सुपर्ण-वेगः तदा अतिवेगेन जगाम पार्श्वम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रेक्षमाणः प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
अतिकायः अतिकाय pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
अनेकैः अनेक pos=a,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
सायकः सायक pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सुपर्ण सुपर्ण pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
तदा तदा pos=i
अतिवेगेन अतिवेग pos=n,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s