Original

तं लक्ष्मणोत्सृष्टममोघवेगं समापतन्तं ज्वलनप्रकाशम् ।सुवर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श ॥ १०१ ॥

Segmented

तम् लक्ष्मण-उत्सृष्टम् अमोघ-वेगम् समापतन्तम् ज्वलन-प्रकाशम् सुवर्ण-वज्र-उत्तम-चित्र-पुङ्खम् तदा अतिकायः समरे ददर्श

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
उत्सृष्टम् उत्सृज् pos=va,g=m,c=2,n=s,f=part
अमोघ अमोघ pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
समापतन्तम् समापत् pos=va,g=m,c=2,n=s,f=part
ज्वलन ज्वलन pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
सुवर्ण सुवर्ण pos=n,comp=y
वज्र वज्र pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
चित्र चित्र pos=a,comp=y
पुङ्खम् पुङ्ख pos=n,g=m,c=2,n=s
तदा तदा pos=i
अतिकायः अतिकाय pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit