Original

तं ब्रह्मणोऽस्त्रेण नियुज्य चापे शरं सुपुङ्खं यमदूतकल्पम् ।सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम् ॥ १०० ॥

Segmented

तम् ब्रह्मणो ऽस्त्रेण नियुज्य चापे शरम् सु पुङ्खम् यम-दूत-कल्पम् सौमित्रिः इन्द्रारि-सुतस्य तस्य ससर्ज बाणम् युधि वज्र-कल्पम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
ऽस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
नियुज्य नियुज् pos=vi
चापे चाप pos=n,g=m,c=7,n=s
शरम् शर pos=n,g=m,c=2,n=s
सु सु pos=i
पुङ्खम् पुङ्ख pos=n,g=m,c=2,n=s
यम यम pos=n,comp=y
दूत दूत pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
इन्द्रारि इन्द्रारि pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
बाणम् बाण pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
वज्र वज्र pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s