Original

स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् ।भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ १ ॥

Segmented

स्व-बलम् व्यथितम् दृष्ट्वा तुमुलम् लोम-हर्षणम् भ्रातॄन् च निहतान् दृष्ट्वा शक्र-तुल्य-पराक्रमान्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
व्यथितम् व्यथ् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तुमुलम् तुमुल pos=a,g=n,c=2,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमान् पराक्रम pos=n,g=m,c=2,n=p