Original

परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः ।त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ॥ ९ ॥

Segmented

परिघ-अग्रेण तान् वृक्षान् बभञ्ज च सुर-अन्तकः त्रिशिरस् च अङ्गदम् वीरम् अभिदुद्राव सायकैः

Analysis

Word Lemma Parse
परिघ परिघ pos=n,comp=y
अग्रेण अग्र pos=n,g=n,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
pos=i
सुर सुर pos=n,comp=y
अन्तकः अन्तक pos=a,g=m,c=1,n=s
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=1,n=s
pos=i
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p