Original

त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः ।स वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः ॥ ७ ॥

Segmented

स वृक्षम् कृत्तम् आलोक्य उत्पपात ततो ऽङ्गदः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
कृत्तम् कृत् pos=va,g=m,c=2,n=s,f=part
आलोक्य आलोकय् pos=vi
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽङ्गदः अङ्गद pos=n,g=m,c=1,n=s