Original

देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः ।महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ॥ ६ ॥

Segmented

देवान्तकाय तम् वीरः चिक्षेप सहसा अङ्गदः महा-वृक्षम् महा-शाखम् शक्रो दीप्तम् इव अशनिम्

Analysis

Word Lemma Parse
देवान्तकाय देवान्तक pos=n,g=m,c=4,n=s
तम् तद् pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
शाखम् शाखा pos=n,g=m,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अशनिम् अशनि pos=n,g=m,c=2,n=s