Original

तस्मिन्हते भ्रातरि रावणस्य तन्नैरृतानां बलमर्णवाभम् ।त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसंनिकाशम् ॥ ५४ ॥

Segmented

तस्मिन् हते भ्रातरि रावणस्य तत् नैरृतानाम् बलम् अर्णव-आभम् त्यक्त-आयुधम् केवल-जीवित-अर्थम् दुद्राव भिन्न-अर्णव-संनिकाशम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
भ्रातरि भ्रातृ pos=n,g=m,c=7,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
नैरृतानाम् नैरृत pos=n,g=m,c=6,n=p
बलम् बल pos=n,g=n,c=1,n=s
अर्णव अर्णव pos=n,comp=y
आभम् आभ pos=a,g=n,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
आयुधम् आयुध pos=n,g=n,c=1,n=s
केवल केवल pos=a,comp=y
जीवित जीवित pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
दुद्राव द्रु pos=v,p=3,n=s,l=lit
भिन्न भिद् pos=va,comp=y,f=part
अर्णव अर्णव pos=n,comp=y
संनिकाशम् संनिकाश pos=a,g=n,c=1,n=s