Original

स स्वया गदया भिन्नो विकीर्णदशनेक्षणः ।निपपात महापार्श्वो वज्राहत इवाचलः ॥ ५३ ॥

Segmented

स स्वया गदया भिन्नो विकीर्ण-दशन-ईक्षणः निपपात महापार्श्वो वज्र-आहतः इव अचलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्वया स्व pos=a,g=f,c=3,n=s
गदया गदा pos=n,g=f,c=3,n=s
भिन्नो भिद् pos=va,g=m,c=1,n=s,f=part
विकीर्ण विकृ pos=va,comp=y,f=part
दशन दशन pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
महापार्श्वो महापार्श्व pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s