Original

स तयाभिहतस्तेन गदया वानरर्षभः ।भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥ ५० ॥

Segmented

स तया अभिहतः तेन गदया वानर-ऋषभः भिन्न-वक्षाः समाधूतः सुस्राव रुधिरम् बहु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
गदया गदा pos=n,g=f,c=3,n=s
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
वक्षाः वक्षस् pos=n,g=m,c=1,n=s
समाधूतः समाधू pos=va,g=m,c=1,n=s,f=part
सुस्राव स्रु pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s