Original

स त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः ।वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥ ५ ॥

Segmented

स त्रिभिः देव-दर्प-घ्नैः नैरृत-इन्द्रैः अभिद्रुतः वृक्षम् उत्पाटयामास महा-विटपम् अङ्गदः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
दर्प दर्प pos=n,comp=y
घ्नैः घ्न pos=a,g=m,c=3,n=p
नैरृत नैरृत pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
अभिद्रुतः अभिद्रु pos=va,g=m,c=1,n=s,f=part
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
उत्पाटयामास उत्पाटय् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
विटपम् विटप pos=n,g=m,c=2,n=s
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s