Original

तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् ।आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥ ४९ ॥

Segmented

तम् पुरस्तात् स्थितम् दृष्ट्वा वानरम् पर्वत-उपमम् आजघान उरसि क्रुद्धो गदया वज्र-कल्पया

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पुरस्तात् पुरस्तात् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
वानरम् वानर pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
गदया गदा pos=n,g=f,c=3,n=s
वज्र वज्र pos=n,comp=y
कल्पया कल्प pos=a,g=f,c=3,n=s