Original

गदामादाय संक्रुद्धो महापार्श्वो महाबलः ।हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥ ४७ ॥

Segmented

गदाम् आदाय संक्रुद्धो महापार्श्वो महा-बलः हरीन् समभिदुद्राव युगान्त-अग्निः इव ज्वलन्

Analysis

Word Lemma Parse
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
महापार्श्वो महापार्श्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
हरीन् हरि pos=n,g=m,c=2,n=p
समभिदुद्राव समभिद्रु pos=v,p=3,n=s,l=lit
युगान्त युगान्त pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part