Original

चुकोप परमामर्षी महापार्श्वो महाबलः ।जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम् ॥ ४४ ॥

Segmented

चुकोप परम-अमर्षी महापार्श्वो महा-बलः जग्राह अर्चिष्मत् च अपि गदाम् सर्व-आयसीम् शुभाम्

Analysis

Word Lemma Parse
चुकोप कुप् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
महापार्श्वो महापार्श्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
अर्चिष्मत् अर्चिष्मत् pos=a,g=f,c=2,n=s
pos=i
अपि अपि pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
आयसीम् आयस pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s