Original

तान्यायताक्षाण्यगसंनिभानि प्रदीप्तवैश्वानरलोचनानि ।पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथार्कमार्गात् ॥ ४१ ॥

Segmented

तानि आयत-अक्षानि अग-संनिभानि प्रदीप्त-वैश्वानर-लोचनानि पेतुः शिरांसि इन्द्र-रिपोः धरण्याम् ज्योतींषि मुक्तानि यथा अर्क-मार्गात्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
आयत आयम् pos=va,comp=y,f=part
अक्षानि अक्ष pos=n,g=n,c=1,n=p
अग अग pos=n,comp=y
संनिभानि संनिभ pos=a,g=n,c=1,n=p
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
वैश्वानर वैश्वानर pos=n,comp=y
लोचनानि लोचन pos=n,g=n,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
शिरांसि शिरस् pos=n,g=n,c=1,n=p
इन्द्र इन्द्र pos=n,comp=y
रिपोः रिपु pos=n,g=m,c=6,n=s
धरण्याम् धरणी pos=n,g=f,c=7,n=s
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
मुक्तानि मुच् pos=va,g=n,c=1,n=p,f=part
यथा यथा pos=i
अर्क अर्क pos=n,comp=y
मार्गात् मार्ग pos=n,g=m,c=5,n=s