Original

स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि ।क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ॥ ४० ॥

Segmented

स तस्य शीर्षाणि असिना शितेन किरीट-जुष्टानि स कुण्डलानि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शीर्षाणि शीर्ष pos=n,g=n,c=2,n=p
असिना असि pos=n,g=m,c=3,n=s
शितेन शा pos=va,g=m,c=3,n=s,f=part
किरीट किरीट pos=n,comp=y
जुष्टानि जुष् pos=va,g=n,c=2,n=p,f=part
pos=i
कुण्डलानि कुण्डल pos=n,g=n,c=2,n=p