Original

रथमादित्यसंकाशं युक्तं परमवाजिभिः ।आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ॥ ४ ॥

Segmented

रथम् आदित्य-संकाशम् युक्तम् परम-वाजिभिः आस्थाय त्रिशिरा वीरो वालिन्-पुत्रम् अथ अभ्ययात्

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
आदित्य आदित्य pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
आस्थाय आस्था pos=vi
त्रिशिरा त्रिशिरस् pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan