Original

तेन मुष्टिप्रहारेण संचुकोप महाकपिः ।कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ॥ ३९ ॥

Segmented

तेन मुष्टि-प्रहारेण संचुकोप महा-कपिः कुपितः च निजग्राह किरीटे राक्षस-ऋषभम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
मुष्टि मुष्टि pos=n,comp=y
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
संचुकोप संकुप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
कुपितः कुप् pos=va,g=m,c=1,n=s,f=part
pos=i
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
किरीटे किरीट pos=n,g=n,c=7,n=s
राक्षस राक्षस pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s