Original

अमृष्यमाणस्तं घोषमुत्पपात निशाचरः ।उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ ३८ ॥

Segmented

अमृष्यमाणः तम् घोषम् उत्पपात निशाचरः उत्पत्य च हनूमन्तम् ताडयामास मुष्टिना

Analysis

Word Lemma Parse
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
घोषम् घोष pos=n,g=m,c=2,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
निशाचरः निशाचर pos=n,g=m,c=1,n=s
उत्पत्य उत्पत् pos=vi
pos=i
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s