Original

ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः ।निचखान तदा रोषाद्वानरेन्द्रस्य वक्षसि ॥ ३४ ॥

Segmented

ततः खड्गम् समुद्यम्य त्रिशिरा राक्षस-उत्तमः निचखान तदा रोषाद् वानर-इन्द्रस्य वक्षसि

Analysis

Word Lemma Parse
ततः ततस् pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
समुद्यम्य समुद्यम् pos=vi
त्रिशिरा त्रिशिरस् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
निचखान निखन् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
रोषाद् रोष pos=n,g=m,c=5,n=s
वानर वानर pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s