Original

तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता ।प्रहृष्टा वानरगणा विनेदुर्जलदा इव ॥ ३३ ॥

Segmented

ताम् दृष्ट्वा घोर-संकाशाम् शक्तिम् भग्नाम् हनूमता प्रहृष्टा वानर-गणाः विनेदुः जलदा इव

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
घोर घोर pos=a,comp=y
संकाशाम् संकाश pos=n,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
भग्नाम् भञ्ज् pos=va,g=f,c=2,n=s,f=part
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
प्रहृष्टा प्रहृष् pos=va,g=m,c=1,n=p,f=part
वानर वानर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
जलदा जलद pos=n,g=m,c=1,n=p
इव इव pos=i